Top bhairav kavach Secrets

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।



अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं



धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

संहारभैरवः here पायादीशान्यां च महेश्वरः

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page